Recent newsletters

SRIMAD-BHAGAVATAM 9 CHAPTER 6 TEXT 51 saṅgaṁ tyajeta mithuna-vratīnāṁ mumukṣuḥsarvātmanā na visṛjed bahir-indriyāṇiekaś caran rahasi cittam ananta īśeyunjīta tad-vratiṣu sādhuṣu cet prasaṅgaḥTRANSLATION...
» Read more...
SRIMAD-BHAGAVATAM 9 CHAPTER 6 TEXT 48 evaṁ gṛheṣv abhiratoviṣayān vividhaiḥ sukhaiḥsevamāno na cātuṣyadājya-stokair ivānalaḥTRANSLATION In this way, Saubhari Muni enjoyed sense gratification...
» Read more...
SRIMAD-BHAGAVATAM 9 CHAPTER 6 TEXT 45-46 sa bahv-ṛcas tābhir apāraṇīya-tapaḥ-śriyānarghya-paricchadeṣugṛheṣu nānopavanāmalāmbhaḥ-saraḥsu saugandhika-kānaneṣu mahārha-śayyāsana-vastra-bhūṣaṇa-snānānulepābhyavahāra-mālyakaiḥsvalaṅkṛta-strī-puruṣeṣu nityadāreme ’nugāyad-dvija-bhṛṅga-vandiṣuTRANSLATION Because Saubhari Muni was expert in chanting...
» Read more...
SRIMAD-BHAGAVATAM 9 CHAPTER 6 TEXT 7 tatheti sa vanaṁ gatvāmṛgān hatvā kriyārhaṇānśrānto bubhukṣito vīraḥśaśaṁ cādad apasmṛtiḥTRANSLATION Thereafter, Ikṣvāku’s son Vikukṣi went to...
» Read more...
SRIMAD-BHAGAVATAM 9 CHAPTER 5 TEXT 27 ity etat puṇyam ākhyānamambarīṣasya bhūpatesaṅkīrtayann anudhyāyanbhakto bhagavato bhavetTRANSLATION Anyone who chants this narration or even thinks...
» Read more...- You are here:
-
Home
-
Newsletters
- Newsletter archives
Prabhupadanugas worldwide
Hare Krishna Hare Krishna Krishna Krishna Hare Hare
Hare Rama Hare Rama Rama Rama Hare Hare