SRIMAD-BHAGAVATAM 8 CHAPTER 24 TEXT 53 tvaṁ tvām ahaṁ deva-varaṁ vareṇyaṁprapadya īśaṁ pratibodhanāyachindhy artha-dīpair bhagavan vacobhirgranthīn hṛdayyān vivṛṇu svam okaḥTRANSLATION O Supreme...
SRIMAD-BHAGAVATAM 8 CHAPTER 24 TEXT 52 tvaṁ sarva-lokasya suhṛt priyeśvarohy ātmā gurur jnānam abhīṣṭa-siddhiḥtathāpi loko na bhavantam andha-dhīrjānāti santaṁ hṛdi baddha-kāmaḥTRANSLATION My...
SRIMAD-BHAGAVATAM 8 CHAPTER 24 TEXT 51 jano janasyādiśate ’satīṁ gatiṁyayā prapadyeta duratyayaṁ tamaḥtvaṁ tv avyayaṁ jnānam amogham anjasāprapadyate yena jano nijaṁ padamTRANSLATION...
SRIMAD-BHAGAVATAM 8 CHAPTER 24 TEXT 50 acakṣur andhasya yathāgraṇīḥ kṛtastathā janasyāviduṣo ’budho guruḥtvam arka-dṛk sarva-dṛśāṁ samīkṣaṇovṛto gurur naḥ sva-gatiṁ bubhutsatāmTRANSLATION As a...
SRIMAD-BHAGAVATAM 8 CHAPTER 24 TEXT 49 na yat-prasādāyuta-bhāga-leśamanye ca devā guravo janāḥ svayamkartuṁ sametāḥ prabhavanti puṁsastam īśvaraṁ tvāṁ śaraṇaṁ prapadyeTRANSLATION Neither all...
Newsletter archives
Hare Krishna Hare Krishna Krishna Krishna Hare Hare
Hare Rama Hare Rama Rama Rama Hare Hare
Subscribe